Declension table of ?ṣaḍara

Deva

MasculineSingularDualPlural
Nominativeṣaḍaraḥ ṣaḍarau ṣaḍarāḥ
Vocativeṣaḍara ṣaḍarau ṣaḍarāḥ
Accusativeṣaḍaram ṣaḍarau ṣaḍarān
Instrumentalṣaḍareṇa ṣaḍarābhyām ṣaḍaraiḥ ṣaḍarebhiḥ
Dativeṣaḍarāya ṣaḍarābhyām ṣaḍarebhyaḥ
Ablativeṣaḍarāt ṣaḍarābhyām ṣaḍarebhyaḥ
Genitiveṣaḍarasya ṣaḍarayoḥ ṣaḍarāṇām
Locativeṣaḍare ṣaḍarayoḥ ṣaḍareṣu

Compound ṣaḍara -

Adverb -ṣaḍaram -ṣaḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria