Declension table of ?ṣaḍakṣarīdeva

Deva

MasculineSingularDualPlural
Nominativeṣaḍakṣarīdevaḥ ṣaḍakṣarīdevau ṣaḍakṣarīdevāḥ
Vocativeṣaḍakṣarīdeva ṣaḍakṣarīdevau ṣaḍakṣarīdevāḥ
Accusativeṣaḍakṣarīdevam ṣaḍakṣarīdevau ṣaḍakṣarīdevān
Instrumentalṣaḍakṣarīdevena ṣaḍakṣarīdevābhyām ṣaḍakṣarīdevaiḥ ṣaḍakṣarīdevebhiḥ
Dativeṣaḍakṣarīdevāya ṣaḍakṣarīdevābhyām ṣaḍakṣarīdevebhyaḥ
Ablativeṣaḍakṣarīdevāt ṣaḍakṣarīdevābhyām ṣaḍakṣarīdevebhyaḥ
Genitiveṣaḍakṣarīdevasya ṣaḍakṣarīdevayoḥ ṣaḍakṣarīdevānām
Locativeṣaḍakṣarīdeve ṣaḍakṣarīdevayoḥ ṣaḍakṣarīdeveṣu

Compound ṣaḍakṣarīdeva -

Adverb -ṣaḍakṣarīdevam -ṣaḍakṣarīdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria