Declension table of ?ṣaḍakṣarī

Deva

FeminineSingularDualPlural
Nominativeṣaḍakṣarī ṣaḍakṣaryau ṣaḍakṣaryaḥ
Vocativeṣaḍakṣari ṣaḍakṣaryau ṣaḍakṣaryaḥ
Accusativeṣaḍakṣarīm ṣaḍakṣaryau ṣaḍakṣarīḥ
Instrumentalṣaḍakṣaryā ṣaḍakṣarībhyām ṣaḍakṣarībhiḥ
Dativeṣaḍakṣaryai ṣaḍakṣarībhyām ṣaḍakṣarībhyaḥ
Ablativeṣaḍakṣaryāḥ ṣaḍakṣarībhyām ṣaḍakṣarībhyaḥ
Genitiveṣaḍakṣaryāḥ ṣaḍakṣaryoḥ ṣaḍakṣarīṇām
Locativeṣaḍakṣaryām ṣaḍakṣaryoḥ ṣaḍakṣarīṣu

Compound ṣaḍakṣari - ṣaḍakṣarī -

Adverb -ṣaḍakṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria