Declension table of ?ṣaḍakṣarastotra

Deva

NeuterSingularDualPlural
Nominativeṣaḍakṣarastotram ṣaḍakṣarastotre ṣaḍakṣarastotrāṇi
Vocativeṣaḍakṣarastotra ṣaḍakṣarastotre ṣaḍakṣarastotrāṇi
Accusativeṣaḍakṣarastotram ṣaḍakṣarastotre ṣaḍakṣarastotrāṇi
Instrumentalṣaḍakṣarastotreṇa ṣaḍakṣarastotrābhyām ṣaḍakṣarastotraiḥ
Dativeṣaḍakṣarastotrāya ṣaḍakṣarastotrābhyām ṣaḍakṣarastotrebhyaḥ
Ablativeṣaḍakṣarastotrāt ṣaḍakṣarastotrābhyām ṣaḍakṣarastotrebhyaḥ
Genitiveṣaḍakṣarastotrasya ṣaḍakṣarastotrayoḥ ṣaḍakṣarastotrāṇām
Locativeṣaḍakṣarastotre ṣaḍakṣarastotrayoḥ ṣaḍakṣarastotreṣu

Compound ṣaḍakṣarastotra -

Adverb -ṣaḍakṣarastotram -ṣaḍakṣarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria