Declension table of ?ṣaḍakṣaramaya

Deva

MasculineSingularDualPlural
Nominativeṣaḍakṣaramayaḥ ṣaḍakṣaramayau ṣaḍakṣaramayāḥ
Vocativeṣaḍakṣaramaya ṣaḍakṣaramayau ṣaḍakṣaramayāḥ
Accusativeṣaḍakṣaramayam ṣaḍakṣaramayau ṣaḍakṣaramayān
Instrumentalṣaḍakṣaramayeṇa ṣaḍakṣaramayābhyām ṣaḍakṣaramayaiḥ ṣaḍakṣaramayebhiḥ
Dativeṣaḍakṣaramayāya ṣaḍakṣaramayābhyām ṣaḍakṣaramayebhyaḥ
Ablativeṣaḍakṣaramayāt ṣaḍakṣaramayābhyām ṣaḍakṣaramayebhyaḥ
Genitiveṣaḍakṣaramayasya ṣaḍakṣaramayayoḥ ṣaḍakṣaramayāṇām
Locativeṣaḍakṣaramaye ṣaḍakṣaramayayoḥ ṣaḍakṣaramayeṣu

Compound ṣaḍakṣaramaya -

Adverb -ṣaḍakṣaramayam -ṣaḍakṣaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria