Declension table of ?ṣaḍakṣaramayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍakṣaramayaḥ | ṣaḍakṣaramayau | ṣaḍakṣaramayāḥ |
Vocative | ṣaḍakṣaramaya | ṣaḍakṣaramayau | ṣaḍakṣaramayāḥ |
Accusative | ṣaḍakṣaramayam | ṣaḍakṣaramayau | ṣaḍakṣaramayān |
Instrumental | ṣaḍakṣaramayeṇa | ṣaḍakṣaramayābhyām | ṣaḍakṣaramayaiḥ |
Dative | ṣaḍakṣaramayāya | ṣaḍakṣaramayābhyām | ṣaḍakṣaramayebhyaḥ |
Ablative | ṣaḍakṣaramayāt | ṣaḍakṣaramayābhyām | ṣaḍakṣaramayebhyaḥ |
Genitive | ṣaḍakṣaramayasya | ṣaḍakṣaramayayoḥ | ṣaḍakṣaramayāṇām |
Locative | ṣaḍakṣaramaye | ṣaḍakṣaramayayoḥ | ṣaḍakṣaramayeṣu |