Declension table of ?ṣaḍakṣara

Deva

NeuterSingularDualPlural
Nominativeṣaḍakṣaram ṣaḍakṣare ṣaḍakṣarāṇi
Vocativeṣaḍakṣara ṣaḍakṣare ṣaḍakṣarāṇi
Accusativeṣaḍakṣaram ṣaḍakṣare ṣaḍakṣarāṇi
Instrumentalṣaḍakṣareṇa ṣaḍakṣarābhyām ṣaḍakṣaraiḥ
Dativeṣaḍakṣarāya ṣaḍakṣarābhyām ṣaḍakṣarebhyaḥ
Ablativeṣaḍakṣarāt ṣaḍakṣarābhyām ṣaḍakṣarebhyaḥ
Genitiveṣaḍakṣarasya ṣaḍakṣarayoḥ ṣaḍakṣarāṇām
Locativeṣaḍakṣare ṣaḍakṣarayoḥ ṣaḍakṣareṣu

Compound ṣaḍakṣara -

Adverb -ṣaḍakṣaram -ṣaḍakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria