Declension table of ?ṣaḍakṣā

Deva

FeminineSingularDualPlural
Nominativeṣaḍakṣā ṣaḍakṣe ṣaḍakṣāḥ
Vocativeṣaḍakṣe ṣaḍakṣe ṣaḍakṣāḥ
Accusativeṣaḍakṣām ṣaḍakṣe ṣaḍakṣāḥ
Instrumentalṣaḍakṣayā ṣaḍakṣābhyām ṣaḍakṣābhiḥ
Dativeṣaḍakṣāyai ṣaḍakṣābhyām ṣaḍakṣābhyaḥ
Ablativeṣaḍakṣāyāḥ ṣaḍakṣābhyām ṣaḍakṣābhyaḥ
Genitiveṣaḍakṣāyāḥ ṣaḍakṣayoḥ ṣaḍakṣāṇām
Locativeṣaḍakṣāyām ṣaḍakṣayoḥ ṣaḍakṣāsu

Adverb -ṣaḍakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria