Declension table of ?ṣaḍakṣa

Deva

NeuterSingularDualPlural
Nominativeṣaḍakṣam ṣaḍakṣe ṣaḍakṣāṇi
Vocativeṣaḍakṣa ṣaḍakṣe ṣaḍakṣāṇi
Accusativeṣaḍakṣam ṣaḍakṣe ṣaḍakṣāṇi
Instrumentalṣaḍakṣeṇa ṣaḍakṣābhyām ṣaḍakṣaiḥ
Dativeṣaḍakṣāya ṣaḍakṣābhyām ṣaḍakṣebhyaḥ
Ablativeṣaḍakṣāt ṣaḍakṣābhyām ṣaḍakṣebhyaḥ
Genitiveṣaḍakṣasya ṣaḍakṣayoḥ ṣaḍakṣāṇām
Locativeṣaḍakṣe ṣaḍakṣayoḥ ṣaḍakṣeṣu

Compound ṣaḍakṣa -

Adverb -ṣaḍakṣam -ṣaḍakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria