Declension table of ?ṣaḍakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍakṣaḥ | ṣaḍakṣau | ṣaḍakṣāḥ |
Vocative | ṣaḍakṣa | ṣaḍakṣau | ṣaḍakṣāḥ |
Accusative | ṣaḍakṣam | ṣaḍakṣau | ṣaḍakṣān |
Instrumental | ṣaḍakṣeṇa | ṣaḍakṣābhyām | ṣaḍakṣaiḥ |
Dative | ṣaḍakṣāya | ṣaḍakṣābhyām | ṣaḍakṣebhyaḥ |
Ablative | ṣaḍakṣāt | ṣaḍakṣābhyām | ṣaḍakṣebhyaḥ |
Genitive | ṣaḍakṣasya | ṣaḍakṣayoḥ | ṣaḍakṣāṇām |
Locative | ṣaḍakṣe | ṣaḍakṣayoḥ | ṣaḍakṣeṣu |