Declension table of ?ṣaḍakṣa

Deva

MasculineSingularDualPlural
Nominativeṣaḍakṣaḥ ṣaḍakṣau ṣaḍakṣāḥ
Vocativeṣaḍakṣa ṣaḍakṣau ṣaḍakṣāḥ
Accusativeṣaḍakṣam ṣaḍakṣau ṣaḍakṣān
Instrumentalṣaḍakṣeṇa ṣaḍakṣābhyām ṣaḍakṣaiḥ
Dativeṣaḍakṣāya ṣaḍakṣābhyām ṣaḍakṣebhyaḥ
Ablativeṣaḍakṣāt ṣaḍakṣābhyām ṣaḍakṣebhyaḥ
Genitiveṣaḍakṣasya ṣaḍakṣayoḥ ṣaḍakṣāṇām
Locativeṣaḍakṣe ṣaḍakṣayoḥ ṣaḍakṣeṣu

Compound ṣaḍakṣa -

Adverb -ṣaḍakṣam -ṣaḍakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria