Declension table of ?ṣaḍaṅginī

Deva

FeminineSingularDualPlural
Nominativeṣaḍaṅginī ṣaḍaṅginyau ṣaḍaṅginyaḥ
Vocativeṣaḍaṅgini ṣaḍaṅginyau ṣaḍaṅginyaḥ
Accusativeṣaḍaṅginīm ṣaḍaṅginyau ṣaḍaṅginīḥ
Instrumentalṣaḍaṅginyā ṣaḍaṅginībhyām ṣaḍaṅginībhiḥ
Dativeṣaḍaṅginyai ṣaḍaṅginībhyām ṣaḍaṅginībhyaḥ
Ablativeṣaḍaṅginyāḥ ṣaḍaṅginībhyām ṣaḍaṅginībhyaḥ
Genitiveṣaḍaṅginyāḥ ṣaḍaṅginyoḥ ṣaḍaṅginīnām
Locativeṣaḍaṅginyām ṣaḍaṅginyoḥ ṣaḍaṅginīṣu

Compound ṣaḍaṅgini - ṣaḍaṅginī -

Adverb -ṣaḍaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria