Declension table of ?ṣaḍaṅgī

Deva

FeminineSingularDualPlural
Nominativeṣaḍaṅgī ṣaḍaṅgyau ṣaḍaṅgyaḥ
Vocativeṣaḍaṅgi ṣaḍaṅgyau ṣaḍaṅgyaḥ
Accusativeṣaḍaṅgīm ṣaḍaṅgyau ṣaḍaṅgīḥ
Instrumentalṣaḍaṅgyā ṣaḍaṅgībhyām ṣaḍaṅgībhiḥ
Dativeṣaḍaṅgyai ṣaḍaṅgībhyām ṣaḍaṅgībhyaḥ
Ablativeṣaḍaṅgyāḥ ṣaḍaṅgībhyām ṣaḍaṅgībhyaḥ
Genitiveṣaḍaṅgyāḥ ṣaḍaṅgyoḥ ṣaḍaṅgīnām
Locativeṣaḍaṅgyām ṣaḍaṅgyoḥ ṣaḍaṅgīṣu

Compound ṣaḍaṅgi - ṣaḍaṅgī -

Adverb -ṣaḍaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria