Declension table of ?ṣaḍaṅgavidā

Deva

FeminineSingularDualPlural
Nominativeṣaḍaṅgavidā ṣaḍaṅgavide ṣaḍaṅgavidāḥ
Vocativeṣaḍaṅgavide ṣaḍaṅgavide ṣaḍaṅgavidāḥ
Accusativeṣaḍaṅgavidām ṣaḍaṅgavide ṣaḍaṅgavidāḥ
Instrumentalṣaḍaṅgavidayā ṣaḍaṅgavidābhyām ṣaḍaṅgavidābhiḥ
Dativeṣaḍaṅgavidāyai ṣaḍaṅgavidābhyām ṣaḍaṅgavidābhyaḥ
Ablativeṣaḍaṅgavidāyāḥ ṣaḍaṅgavidābhyām ṣaḍaṅgavidābhyaḥ
Genitiveṣaḍaṅgavidāyāḥ ṣaḍaṅgavidayoḥ ṣaḍaṅgavidānām
Locativeṣaḍaṅgavidāyām ṣaḍaṅgavidayoḥ ṣaḍaṅgavidāsu

Adverb -ṣaḍaṅgavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria