Declension table of ?ṣaḍaṅgavid

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṅgavit ṣaḍaṅgavidī ṣaḍaṅgavindi
Vocativeṣaḍaṅgavit ṣaḍaṅgavidī ṣaḍaṅgavindi
Accusativeṣaḍaṅgavit ṣaḍaṅgavidī ṣaḍaṅgavindi
Instrumentalṣaḍaṅgavidā ṣaḍaṅgavidbhyām ṣaḍaṅgavidbhiḥ
Dativeṣaḍaṅgavide ṣaḍaṅgavidbhyām ṣaḍaṅgavidbhyaḥ
Ablativeṣaḍaṅgavidaḥ ṣaḍaṅgavidbhyām ṣaḍaṅgavidbhyaḥ
Genitiveṣaḍaṅgavidaḥ ṣaḍaṅgavidoḥ ṣaḍaṅgavidām
Locativeṣaḍaṅgavidi ṣaḍaṅgavidoḥ ṣaḍaṅgavitsu

Compound ṣaḍaṅgavit -

Adverb -ṣaḍaṅgavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria