Declension table of ?ṣaḍaṅgasamanvāgata

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṅgasamanvāgataḥ ṣaḍaṅgasamanvāgatau ṣaḍaṅgasamanvāgatāḥ
Vocativeṣaḍaṅgasamanvāgata ṣaḍaṅgasamanvāgatau ṣaḍaṅgasamanvāgatāḥ
Accusativeṣaḍaṅgasamanvāgatam ṣaḍaṅgasamanvāgatau ṣaḍaṅgasamanvāgatān
Instrumentalṣaḍaṅgasamanvāgatena ṣaḍaṅgasamanvāgatābhyām ṣaḍaṅgasamanvāgataiḥ ṣaḍaṅgasamanvāgatebhiḥ
Dativeṣaḍaṅgasamanvāgatāya ṣaḍaṅgasamanvāgatābhyām ṣaḍaṅgasamanvāgatebhyaḥ
Ablativeṣaḍaṅgasamanvāgatāt ṣaḍaṅgasamanvāgatābhyām ṣaḍaṅgasamanvāgatebhyaḥ
Genitiveṣaḍaṅgasamanvāgatasya ṣaḍaṅgasamanvāgatayoḥ ṣaḍaṅgasamanvāgatānām
Locativeṣaḍaṅgasamanvāgate ṣaḍaṅgasamanvāgatayoḥ ṣaḍaṅgasamanvāgateṣu

Compound ṣaḍaṅgasamanvāgata -

Adverb -ṣaḍaṅgasamanvāgatam -ṣaḍaṅgasamanvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria