Declension table of ?ṣaḍaṅgapānīya

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṅgapānīyam ṣaḍaṅgapānīye ṣaḍaṅgapānīyāni
Vocativeṣaḍaṅgapānīya ṣaḍaṅgapānīye ṣaḍaṅgapānīyāni
Accusativeṣaḍaṅgapānīyam ṣaḍaṅgapānīye ṣaḍaṅgapānīyāni
Instrumentalṣaḍaṅgapānīyena ṣaḍaṅgapānīyābhyām ṣaḍaṅgapānīyaiḥ
Dativeṣaḍaṅgapānīyāya ṣaḍaṅgapānīyābhyām ṣaḍaṅgapānīyebhyaḥ
Ablativeṣaḍaṅgapānīyāt ṣaḍaṅgapānīyābhyām ṣaḍaṅgapānīyebhyaḥ
Genitiveṣaḍaṅgapānīyasya ṣaḍaṅgapānīyayoḥ ṣaḍaṅgapānīyānām
Locativeṣaḍaṅgapānīye ṣaḍaṅgapānīyayoḥ ṣaḍaṅgapānīyeṣu

Compound ṣaḍaṅgapānīya -

Adverb -ṣaḍaṅgapānīyam -ṣaḍaṅgapānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria