Declension table of ?ṣaḍaṅgajitā

Deva

FeminineSingularDualPlural
Nominativeṣaḍaṅgajitā ṣaḍaṅgajite ṣaḍaṅgajitāḥ
Vocativeṣaḍaṅgajite ṣaḍaṅgajite ṣaḍaṅgajitāḥ
Accusativeṣaḍaṅgajitām ṣaḍaṅgajite ṣaḍaṅgajitāḥ
Instrumentalṣaḍaṅgajitayā ṣaḍaṅgajitābhyām ṣaḍaṅgajitābhiḥ
Dativeṣaḍaṅgajitāyai ṣaḍaṅgajitābhyām ṣaḍaṅgajitābhyaḥ
Ablativeṣaḍaṅgajitāyāḥ ṣaḍaṅgajitābhyām ṣaḍaṅgajitābhyaḥ
Genitiveṣaḍaṅgajitāyāḥ ṣaḍaṅgajitayoḥ ṣaḍaṅgajitānām
Locativeṣaḍaṅgajitāyām ṣaḍaṅgajitayoḥ ṣaḍaṅgajitāsu

Adverb -ṣaḍaṅgajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria