Declension table of ?ṣaḍaṅgajit

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṅgajit ṣaḍaṅgajitau ṣaḍaṅgajitaḥ
Vocativeṣaḍaṅgajit ṣaḍaṅgajitau ṣaḍaṅgajitaḥ
Accusativeṣaḍaṅgajitam ṣaḍaṅgajitau ṣaḍaṅgajitaḥ
Instrumentalṣaḍaṅgajitā ṣaḍaṅgajidbhyām ṣaḍaṅgajidbhiḥ
Dativeṣaḍaṅgajite ṣaḍaṅgajidbhyām ṣaḍaṅgajidbhyaḥ
Ablativeṣaḍaṅgajitaḥ ṣaḍaṅgajidbhyām ṣaḍaṅgajidbhyaḥ
Genitiveṣaḍaṅgajitaḥ ṣaḍaṅgajitoḥ ṣaḍaṅgajitām
Locativeṣaḍaṅgajiti ṣaḍaṅgajitoḥ ṣaḍaṅgajitsu

Compound ṣaḍaṅgajit -

Adverb -ṣaḍaṅgajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria