Declension table of ṣaḍaṅga

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṅgam ṣaḍaṅge ṣaḍaṅgāni
Vocativeṣaḍaṅga ṣaḍaṅge ṣaḍaṅgāni
Accusativeṣaḍaṅgam ṣaḍaṅge ṣaḍaṅgāni
Instrumentalṣaḍaṅgena ṣaḍaṅgābhyām ṣaḍaṅgaiḥ
Dativeṣaḍaṅgāya ṣaḍaṅgābhyām ṣaḍaṅgebhyaḥ
Ablativeṣaḍaṅgāt ṣaḍaṅgābhyām ṣaḍaṅgebhyaḥ
Genitiveṣaḍaṅgasya ṣaḍaṅgayoḥ ṣaḍaṅgānām
Locativeṣaḍaṅge ṣaḍaṅgayoḥ ṣaḍaṅgeṣu

Compound ṣaḍaṅga -

Adverb -ṣaḍaṅgam -ṣaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria