Declension table of ?ṣaḍadhikadaśanā

Deva

FeminineSingularDualPlural
Nominativeṣaḍadhikadaśanā ṣaḍadhikadaśane ṣaḍadhikadaśanāḥ
Vocativeṣaḍadhikadaśane ṣaḍadhikadaśane ṣaḍadhikadaśanāḥ
Accusativeṣaḍadhikadaśanām ṣaḍadhikadaśane ṣaḍadhikadaśanāḥ
Instrumentalṣaḍadhikadaśanayā ṣaḍadhikadaśanābhyām ṣaḍadhikadaśanābhiḥ
Dativeṣaḍadhikadaśanāyai ṣaḍadhikadaśanābhyām ṣaḍadhikadaśanābhyaḥ
Ablativeṣaḍadhikadaśanāyāḥ ṣaḍadhikadaśanābhyām ṣaḍadhikadaśanābhyaḥ
Genitiveṣaḍadhikadaśanāyāḥ ṣaḍadhikadaśanayoḥ ṣaḍadhikadaśanānām
Locativeṣaḍadhikadaśanāyām ṣaḍadhikadaśanayoḥ ṣaḍadhikadaśanāsu

Adverb -ṣaḍadhikadaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria