Declension table of ?ṣaḍabhijñāta

Deva

NeuterSingularDualPlural
Nominativeṣaḍabhijñātam ṣaḍabhijñāte ṣaḍabhijñātāni
Vocativeṣaḍabhijñāta ṣaḍabhijñāte ṣaḍabhijñātāni
Accusativeṣaḍabhijñātam ṣaḍabhijñāte ṣaḍabhijñātāni
Instrumentalṣaḍabhijñātena ṣaḍabhijñātābhyām ṣaḍabhijñātaiḥ
Dativeṣaḍabhijñātāya ṣaḍabhijñātābhyām ṣaḍabhijñātebhyaḥ
Ablativeṣaḍabhijñātāt ṣaḍabhijñātābhyām ṣaḍabhijñātebhyaḥ
Genitiveṣaḍabhijñātasya ṣaḍabhijñātayoḥ ṣaḍabhijñātānām
Locativeṣaḍabhijñāte ṣaḍabhijñātayoḥ ṣaḍabhijñāteṣu

Compound ṣaḍabhijñāta -

Adverb -ṣaḍabhijñātam -ṣaḍabhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria