Declension table of ?ṣaḍabhijñāta

Deva

MasculineSingularDualPlural
Nominativeṣaḍabhijñātaḥ ṣaḍabhijñātau ṣaḍabhijñātāḥ
Vocativeṣaḍabhijñāta ṣaḍabhijñātau ṣaḍabhijñātāḥ
Accusativeṣaḍabhijñātam ṣaḍabhijñātau ṣaḍabhijñātān
Instrumentalṣaḍabhijñātena ṣaḍabhijñātābhyām ṣaḍabhijñātaiḥ ṣaḍabhijñātebhiḥ
Dativeṣaḍabhijñātāya ṣaḍabhijñātābhyām ṣaḍabhijñātebhyaḥ
Ablativeṣaḍabhijñātāt ṣaḍabhijñātābhyām ṣaḍabhijñātebhyaḥ
Genitiveṣaḍabhijñātasya ṣaḍabhijñātayoḥ ṣaḍabhijñātānām
Locativeṣaḍabhijñāte ṣaḍabhijñātayoḥ ṣaḍabhijñāteṣu

Compound ṣaḍabhijñāta -

Adverb -ṣaḍabhijñātam -ṣaḍabhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria