Declension table of ?ṣaḍāyatanā

Deva

FeminineSingularDualPlural
Nominativeṣaḍāyatanā ṣaḍāyatane ṣaḍāyatanāḥ
Vocativeṣaḍāyatane ṣaḍāyatane ṣaḍāyatanāḥ
Accusativeṣaḍāyatanām ṣaḍāyatane ṣaḍāyatanāḥ
Instrumentalṣaḍāyatanayā ṣaḍāyatanābhyām ṣaḍāyatanābhiḥ
Dativeṣaḍāyatanāyai ṣaḍāyatanābhyām ṣaḍāyatanābhyaḥ
Ablativeṣaḍāyatanāyāḥ ṣaḍāyatanābhyām ṣaḍāyatanābhyaḥ
Genitiveṣaḍāyatanāyāḥ ṣaḍāyatanayoḥ ṣaḍāyatanānām
Locativeṣaḍāyatanāyām ṣaḍāyatanayoḥ ṣaḍāyatanāsu

Adverb -ṣaḍāyatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria