Declension table of ṣaḍāyatana

Deva

MasculineSingularDualPlural
Nominativeṣaḍāyatanaḥ ṣaḍāyatanau ṣaḍāyatanāḥ
Vocativeṣaḍāyatana ṣaḍāyatanau ṣaḍāyatanāḥ
Accusativeṣaḍāyatanam ṣaḍāyatanau ṣaḍāyatanān
Instrumentalṣaḍāyatanena ṣaḍāyatanābhyām ṣaḍāyatanaiḥ
Dativeṣaḍāyatanāya ṣaḍāyatanābhyām ṣaḍāyatanebhyaḥ
Ablativeṣaḍāyatanāt ṣaḍāyatanābhyām ṣaḍāyatanebhyaḥ
Genitiveṣaḍāyatanasya ṣaḍāyatanayoḥ ṣaḍāyatanānām
Locativeṣaḍāyatane ṣaḍāyatanayoḥ ṣaḍāyataneṣu

Compound ṣaḍāyatana -

Adverb -ṣaḍāyatanam -ṣaḍāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria