Declension table of ?ṣaḍātman

Deva

MasculineSingularDualPlural
Nominativeṣaḍātmā ṣaḍātmānau ṣaḍātmānaḥ
Vocativeṣaḍātman ṣaḍātmānau ṣaḍātmānaḥ
Accusativeṣaḍātmānam ṣaḍātmānau ṣaḍātmanaḥ
Instrumentalṣaḍātmanā ṣaḍātmabhyām ṣaḍātmabhiḥ
Dativeṣaḍātmane ṣaḍātmabhyām ṣaḍātmabhyaḥ
Ablativeṣaḍātmanaḥ ṣaḍātmabhyām ṣaḍātmabhyaḥ
Genitiveṣaḍātmanaḥ ṣaḍātmanoḥ ṣaḍātmanām
Locativeṣaḍātmani ṣaḍātmanoḥ ṣaḍātmasu

Compound ṣaḍātma -

Adverb -ṣaḍātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria