Declension table of ?ṣaḍātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍātmā | ṣaḍātmānau | ṣaḍātmānaḥ |
Vocative | ṣaḍātman | ṣaḍātmānau | ṣaḍātmānaḥ |
Accusative | ṣaḍātmānam | ṣaḍātmānau | ṣaḍātmanaḥ |
Instrumental | ṣaḍātmanā | ṣaḍātmabhyām | ṣaḍātmabhiḥ |
Dative | ṣaḍātmane | ṣaḍātmabhyām | ṣaḍātmabhyaḥ |
Ablative | ṣaḍātmanaḥ | ṣaḍātmabhyām | ṣaḍātmabhyaḥ |
Genitive | ṣaḍātmanaḥ | ṣaḍātmanoḥ | ṣaḍātmanām |
Locative | ṣaḍātmani | ṣaḍātmanoḥ | ṣaḍātmasu |