Declension table of ?ṣaḍāra

Deva

NeuterSingularDualPlural
Nominativeṣaḍāram ṣaḍāre ṣaḍārāṇi
Vocativeṣaḍāra ṣaḍāre ṣaḍārāṇi
Accusativeṣaḍāram ṣaḍāre ṣaḍārāṇi
Instrumentalṣaḍāreṇa ṣaḍārābhyām ṣaḍāraiḥ
Dativeṣaḍārāya ṣaḍārābhyām ṣaḍārebhyaḥ
Ablativeṣaḍārāt ṣaḍārābhyām ṣaḍārebhyaḥ
Genitiveṣaḍārasya ṣaḍārayoḥ ṣaḍārāṇām
Locativeṣaḍāre ṣaḍārayoḥ ṣaḍāreṣu

Compound ṣaḍāra -

Adverb -ṣaḍāram -ṣaḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria