Declension table of ?ṣaḍāra

Deva

MasculineSingularDualPlural
Nominativeṣaḍāraḥ ṣaḍārau ṣaḍārāḥ
Vocativeṣaḍāra ṣaḍārau ṣaḍārāḥ
Accusativeṣaḍāram ṣaḍārau ṣaḍārān
Instrumentalṣaḍāreṇa ṣaḍārābhyām ṣaḍāraiḥ ṣaḍārebhiḥ
Dativeṣaḍārāya ṣaḍārābhyām ṣaḍārebhyaḥ
Ablativeṣaḍārāt ṣaḍārābhyām ṣaḍārebhyaḥ
Genitiveṣaḍārasya ṣaḍārayoḥ ṣaḍārāṇām
Locativeṣaḍāre ṣaḍārayoḥ ṣaḍāreṣu

Compound ṣaḍāra -

Adverb -ṣaḍāram -ṣaḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria