Declension table of ?ṣaḍānanā

Deva

FeminineSingularDualPlural
Nominativeṣaḍānanā ṣaḍānane ṣaḍānanāḥ
Vocativeṣaḍānane ṣaḍānane ṣaḍānanāḥ
Accusativeṣaḍānanām ṣaḍānane ṣaḍānanāḥ
Instrumentalṣaḍānanayā ṣaḍānanābhyām ṣaḍānanābhiḥ
Dativeṣaḍānanāyai ṣaḍānanābhyām ṣaḍānanābhyaḥ
Ablativeṣaḍānanāyāḥ ṣaḍānanābhyām ṣaḍānanābhyaḥ
Genitiveṣaḍānanāyāḥ ṣaḍānanayoḥ ṣaḍānanānām
Locativeṣaḍānanāyām ṣaḍānanayoḥ ṣaḍānanāsu

Adverb -ṣaḍānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria