Declension table of ?ṣaḍānana

Deva

NeuterSingularDualPlural
Nominativeṣaḍānanam ṣaḍānane ṣaḍānanāni
Vocativeṣaḍānana ṣaḍānane ṣaḍānanāni
Accusativeṣaḍānanam ṣaḍānane ṣaḍānanāni
Instrumentalṣaḍānanena ṣaḍānanābhyām ṣaḍānanaiḥ
Dativeṣaḍānanāya ṣaḍānanābhyām ṣaḍānanebhyaḥ
Ablativeṣaḍānanāt ṣaḍānanābhyām ṣaḍānanebhyaḥ
Genitiveṣaḍānanasya ṣaḍānanayoḥ ṣaḍānanānām
Locativeṣaḍānane ṣaḍānanayoḥ ṣaḍānaneṣu

Compound ṣaḍānana -

Adverb -ṣaḍānanam -ṣaḍānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria