Declension table of ?ṣaḍānana

Deva

MasculineSingularDualPlural
Nominativeṣaḍānanaḥ ṣaḍānanau ṣaḍānanāḥ
Vocativeṣaḍānana ṣaḍānanau ṣaḍānanāḥ
Accusativeṣaḍānanam ṣaḍānanau ṣaḍānanān
Instrumentalṣaḍānanena ṣaḍānanābhyām ṣaḍānanaiḥ ṣaḍānanebhiḥ
Dativeṣaḍānanāya ṣaḍānanābhyām ṣaḍānanebhyaḥ
Ablativeṣaḍānanāt ṣaḍānanābhyām ṣaḍānanebhyaḥ
Genitiveṣaḍānanasya ṣaḍānanayoḥ ṣaḍānanānām
Locativeṣaḍānane ṣaḍānanayoḥ ṣaḍānaneṣu

Compound ṣaḍānana -

Adverb -ṣaḍānanam -ṣaḍānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria