Declension table of ?ṣaḍāmnāyastava

Deva

MasculineSingularDualPlural
Nominativeṣaḍāmnāyastavaḥ ṣaḍāmnāyastavau ṣaḍāmnāyastavāḥ
Vocativeṣaḍāmnāyastava ṣaḍāmnāyastavau ṣaḍāmnāyastavāḥ
Accusativeṣaḍāmnāyastavam ṣaḍāmnāyastavau ṣaḍāmnāyastavān
Instrumentalṣaḍāmnāyastavena ṣaḍāmnāyastavābhyām ṣaḍāmnāyastavaiḥ ṣaḍāmnāyastavebhiḥ
Dativeṣaḍāmnāyastavāya ṣaḍāmnāyastavābhyām ṣaḍāmnāyastavebhyaḥ
Ablativeṣaḍāmnāyastavāt ṣaḍāmnāyastavābhyām ṣaḍāmnāyastavebhyaḥ
Genitiveṣaḍāmnāyastavasya ṣaḍāmnāyastavayoḥ ṣaḍāmnāyastavānām
Locativeṣaḍāmnāyastave ṣaḍāmnāyastavayoḥ ṣaḍāmnāyastaveṣu

Compound ṣaḍāmnāyastava -

Adverb -ṣaḍāmnāyastavam -ṣaḍāmnāyastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria