Declension table of ?ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavāda

Deva

MasculineSingularDualPlural
Nominativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādaḥ ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādau ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādāḥ
Vocativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavāda ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādau ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādāḥ
Accusativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādam ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādau ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādān
Instrumentalṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādena ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādābhyām ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādaiḥ ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādebhiḥ
Dativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādāya ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādābhyām ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādebhyaḥ
Ablativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādāt ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādābhyām ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādebhyaḥ
Genitiveṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādasya ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādayoḥ ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādānām
Locativeṣaḍāmnāyaṣaḍdaśanasaṅkṣepavāde ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādayoḥ ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādeṣu

Compound ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavāda -

Adverb -ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādam -ṣaḍāmnāyaṣaḍdaśanasaṅkṣepavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria