Declension table of ?ṣaḍāhutikā

Deva

FeminineSingularDualPlural
Nominativeṣaḍāhutikā ṣaḍāhutike ṣaḍāhutikāḥ
Vocativeṣaḍāhutike ṣaḍāhutike ṣaḍāhutikāḥ
Accusativeṣaḍāhutikām ṣaḍāhutike ṣaḍāhutikāḥ
Instrumentalṣaḍāhutikayā ṣaḍāhutikābhyām ṣaḍāhutikābhiḥ
Dativeṣaḍāhutikāyai ṣaḍāhutikābhyām ṣaḍāhutikābhyaḥ
Ablativeṣaḍāhutikāyāḥ ṣaḍāhutikābhyām ṣaḍāhutikābhyaḥ
Genitiveṣaḍāhutikāyāḥ ṣaḍāhutikayoḥ ṣaḍāhutikānām
Locativeṣaḍāhutikāyām ṣaḍāhutikayoḥ ṣaḍāhutikāsu

Adverb -ṣaḍāhutikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria