Declension table of ?ṣaḍāhutika

Deva

MasculineSingularDualPlural
Nominativeṣaḍāhutikaḥ ṣaḍāhutikau ṣaḍāhutikāḥ
Vocativeṣaḍāhutika ṣaḍāhutikau ṣaḍāhutikāḥ
Accusativeṣaḍāhutikam ṣaḍāhutikau ṣaḍāhutikān
Instrumentalṣaḍāhutikena ṣaḍāhutikābhyām ṣaḍāhutikaiḥ ṣaḍāhutikebhiḥ
Dativeṣaḍāhutikāya ṣaḍāhutikābhyām ṣaḍāhutikebhyaḥ
Ablativeṣaḍāhutikāt ṣaḍāhutikābhyām ṣaḍāhutikebhyaḥ
Genitiveṣaḍāhutikasya ṣaḍāhutikayoḥ ṣaḍāhutikānām
Locativeṣaḍāhutike ṣaḍāhutikayoḥ ṣaḍāhutikeṣu

Compound ṣaḍāhutika -

Adverb -ṣaḍāhutikam -ṣaḍāhutikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria