Declension table of ?ṣaḍāhutiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍāhutiḥ | ṣaḍāhutī | ṣaḍāhutayaḥ |
Vocative | ṣaḍāhute | ṣaḍāhutī | ṣaḍāhutayaḥ |
Accusative | ṣaḍāhutim | ṣaḍāhutī | ṣaḍāhutīn |
Instrumental | ṣaḍāhutinā | ṣaḍāhutibhyām | ṣaḍāhutibhiḥ |
Dative | ṣaḍāhutaye | ṣaḍāhutibhyām | ṣaḍāhutibhyaḥ |
Ablative | ṣaḍāhuteḥ | ṣaḍāhutibhyām | ṣaḍāhutibhyaḥ |
Genitive | ṣaḍāhuteḥ | ṣaḍāhutyoḥ | ṣaḍāhutīnām |
Locative | ṣaḍāhutau | ṣaḍāhutyoḥ | ṣaḍāhutiṣu |