Declension table of ?ṣaḍāhuti

Deva

FeminineSingularDualPlural
Nominativeṣaḍāhutiḥ ṣaḍāhutī ṣaḍāhutayaḥ
Vocativeṣaḍāhute ṣaḍāhutī ṣaḍāhutayaḥ
Accusativeṣaḍāhutim ṣaḍāhutī ṣaḍāhutīḥ
Instrumentalṣaḍāhutyā ṣaḍāhutibhyām ṣaḍāhutibhiḥ
Dativeṣaḍāhutyai ṣaḍāhutaye ṣaḍāhutibhyām ṣaḍāhutibhyaḥ
Ablativeṣaḍāhutyāḥ ṣaḍāhuteḥ ṣaḍāhutibhyām ṣaḍāhutibhyaḥ
Genitiveṣaḍāhutyāḥ ṣaḍāhuteḥ ṣaḍāhutyoḥ ṣaḍāhutīnām
Locativeṣaḍāhutyām ṣaḍāhutau ṣaḍāhutyoḥ ṣaḍāhutiṣu

Compound ṣaḍāhuti -

Adverb -ṣaḍāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria