Declension table of ?ṣaḍaṣṭaka

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṣṭakam ṣaḍaṣṭake ṣaḍaṣṭakāni
Vocativeṣaḍaṣṭaka ṣaḍaṣṭake ṣaḍaṣṭakāni
Accusativeṣaḍaṣṭakam ṣaḍaṣṭake ṣaḍaṣṭakāni
Instrumentalṣaḍaṣṭakena ṣaḍaṣṭakābhyām ṣaḍaṣṭakaiḥ
Dativeṣaḍaṣṭakāya ṣaḍaṣṭakābhyām ṣaḍaṣṭakebhyaḥ
Ablativeṣaḍaṣṭakāt ṣaḍaṣṭakābhyām ṣaḍaṣṭakebhyaḥ
Genitiveṣaḍaṣṭakasya ṣaḍaṣṭakayoḥ ṣaḍaṣṭakānām
Locativeṣaḍaṣṭake ṣaḍaṣṭakayoḥ ṣaḍaṣṭakeṣu

Compound ṣaḍaṣṭaka -

Adverb -ṣaḍaṣṭakam -ṣaḍaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria