Declension table of ?ṣaḍaṃsa

Deva

NeuterSingularDualPlural
Nominativeṣaḍaṃsam ṣaḍaṃse ṣaḍaṃsāni
Vocativeṣaḍaṃsa ṣaḍaṃse ṣaḍaṃsāni
Accusativeṣaḍaṃsam ṣaḍaṃse ṣaḍaṃsāni
Instrumentalṣaḍaṃsena ṣaḍaṃsābhyām ṣaḍaṃsaiḥ
Dativeṣaḍaṃsāya ṣaḍaṃsābhyām ṣaḍaṃsebhyaḥ
Ablativeṣaḍaṃsāt ṣaḍaṃsābhyām ṣaḍaṃsebhyaḥ
Genitiveṣaḍaṃsasya ṣaḍaṃsayoḥ ṣaḍaṃsānām
Locativeṣaḍaṃse ṣaḍaṃsayoḥ ṣaḍaṃseṣu

Compound ṣaḍaṃsa -

Adverb -ṣaḍaṃsam -ṣaḍaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria