Declension table of ?ṣaḍaṃsa

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṃsaḥ ṣaḍaṃsau ṣaḍaṃsāḥ
Vocativeṣaḍaṃsa ṣaḍaṃsau ṣaḍaṃsāḥ
Accusativeṣaḍaṃsam ṣaḍaṃsau ṣaḍaṃsān
Instrumentalṣaḍaṃsena ṣaḍaṃsābhyām ṣaḍaṃsaiḥ ṣaḍaṃsebhiḥ
Dativeṣaḍaṃsāya ṣaḍaṃsābhyām ṣaḍaṃsebhyaḥ
Ablativeṣaḍaṃsāt ṣaḍaṃsābhyām ṣaḍaṃsebhyaḥ
Genitiveṣaḍaṃsasya ṣaḍaṃsayoḥ ṣaḍaṃsānām
Locativeṣaḍaṃse ṣaḍaṃsayoḥ ṣaḍaṃseṣu

Compound ṣaḍaṃsa -

Adverb -ṣaḍaṃsam -ṣaḍaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria