Declension table of ṣaḍaṃhri

Deva

MasculineSingularDualPlural
Nominativeṣaḍaṃhriḥ ṣaḍaṃhrī ṣaḍaṃhrayaḥ
Vocativeṣaḍaṃhre ṣaḍaṃhrī ṣaḍaṃhrayaḥ
Accusativeṣaḍaṃhrim ṣaḍaṃhrī ṣaḍaṃhrīn
Instrumentalṣaḍaṃhriṇā ṣaḍaṃhribhyām ṣaḍaṃhribhiḥ
Dativeṣaḍaṃhraye ṣaḍaṃhribhyām ṣaḍaṃhribhyaḥ
Ablativeṣaḍaṃhreḥ ṣaḍaṃhribhyām ṣaḍaṃhribhyaḥ
Genitiveṣaḍaṃhreḥ ṣaḍaṃhryoḥ ṣaḍaṃhrīṇām
Locativeṣaḍaṃhrau ṣaḍaṃhryoḥ ṣaḍaṃhriṣu

Compound ṣaḍaṃhri -

Adverb -ṣaḍaṃhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria