Declension table of ?ṣaḍṛtuvinoda

Deva

MasculineSingularDualPlural
Nominativeṣaḍṛtuvinodaḥ ṣaḍṛtuvinodau ṣaḍṛtuvinodāḥ
Vocativeṣaḍṛtuvinoda ṣaḍṛtuvinodau ṣaḍṛtuvinodāḥ
Accusativeṣaḍṛtuvinodam ṣaḍṛtuvinodau ṣaḍṛtuvinodān
Instrumentalṣaḍṛtuvinodena ṣaḍṛtuvinodābhyām ṣaḍṛtuvinodaiḥ ṣaḍṛtuvinodebhiḥ
Dativeṣaḍṛtuvinodāya ṣaḍṛtuvinodābhyām ṣaḍṛtuvinodebhyaḥ
Ablativeṣaḍṛtuvinodāt ṣaḍṛtuvinodābhyām ṣaḍṛtuvinodebhyaḥ
Genitiveṣaḍṛtuvinodasya ṣaḍṛtuvinodayoḥ ṣaḍṛtuvinodānām
Locativeṣaḍṛtuvinode ṣaḍṛtuvinodayoḥ ṣaḍṛtuvinodeṣu

Compound ṣaḍṛtuvinoda -

Adverb -ṣaḍṛtuvinodam -ṣaḍṛtuvinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria