Declension table of ?ṣaḍṛtuvarṇana

Deva

NeuterSingularDualPlural
Nominativeṣaḍṛtuvarṇanam ṣaḍṛtuvarṇane ṣaḍṛtuvarṇanāni
Vocativeṣaḍṛtuvarṇana ṣaḍṛtuvarṇane ṣaḍṛtuvarṇanāni
Accusativeṣaḍṛtuvarṇanam ṣaḍṛtuvarṇane ṣaḍṛtuvarṇanāni
Instrumentalṣaḍṛtuvarṇanena ṣaḍṛtuvarṇanābhyām ṣaḍṛtuvarṇanaiḥ
Dativeṣaḍṛtuvarṇanāya ṣaḍṛtuvarṇanābhyām ṣaḍṛtuvarṇanebhyaḥ
Ablativeṣaḍṛtuvarṇanāt ṣaḍṛtuvarṇanābhyām ṣaḍṛtuvarṇanebhyaḥ
Genitiveṣaḍṛtuvarṇanasya ṣaḍṛtuvarṇanayoḥ ṣaḍṛtuvarṇanānām
Locativeṣaḍṛtuvarṇane ṣaḍṛtuvarṇanayoḥ ṣaḍṛtuvarṇaneṣu

Compound ṣaḍṛtuvarṇana -

Adverb -ṣaḍṛtuvarṇanam -ṣaḍṛtuvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria