Declension table of ?ṣaḍṛtusūkta

Deva

NeuterSingularDualPlural
Nominativeṣaḍṛtusūktam ṣaḍṛtusūkte ṣaḍṛtusūktāni
Vocativeṣaḍṛtusūkta ṣaḍṛtusūkte ṣaḍṛtusūktāni
Accusativeṣaḍṛtusūktam ṣaḍṛtusūkte ṣaḍṛtusūktāni
Instrumentalṣaḍṛtusūktena ṣaḍṛtusūktābhyām ṣaḍṛtusūktaiḥ
Dativeṣaḍṛtusūktāya ṣaḍṛtusūktābhyām ṣaḍṛtusūktebhyaḥ
Ablativeṣaḍṛtusūktāt ṣaḍṛtusūktābhyām ṣaḍṛtusūktebhyaḥ
Genitiveṣaḍṛtusūktasya ṣaḍṛtusūktayoḥ ṣaḍṛtusūktānām
Locativeṣaḍṛtusūkte ṣaḍṛtusūktayoḥ ṣaḍṛtusūkteṣu

Compound ṣaḍṛtusūkta -

Adverb -ṣaḍṛtusūktam -ṣaḍṛtusūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria