Declension table of ?ṣaḍṛkṣa

Deva

NeuterSingularDualPlural
Nominativeṣaḍṛkṣam ṣaḍṛkṣe ṣaḍṛkṣāṇi
Vocativeṣaḍṛkṣa ṣaḍṛkṣe ṣaḍṛkṣāṇi
Accusativeṣaḍṛkṣam ṣaḍṛkṣe ṣaḍṛkṣāṇi
Instrumentalṣaḍṛkṣeṇa ṣaḍṛkṣābhyām ṣaḍṛkṣaiḥ
Dativeṣaḍṛkṣāya ṣaḍṛkṣābhyām ṣaḍṛkṣebhyaḥ
Ablativeṣaḍṛkṣāt ṣaḍṛkṣābhyām ṣaḍṛkṣebhyaḥ
Genitiveṣaḍṛkṣasya ṣaḍṛkṣayoḥ ṣaḍṛkṣāṇām
Locativeṣaḍṛkṣe ṣaḍṛkṣayoḥ ṣaḍṛkṣeṣu

Compound ṣaḍṛkṣa -

Adverb -ṣaḍṛkṣam -ṣaḍṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria