Declension table of ?ṣaḍṛkṣa

Deva

MasculineSingularDualPlural
Nominativeṣaḍṛkṣaḥ ṣaḍṛkṣau ṣaḍṛkṣāḥ
Vocativeṣaḍṛkṣa ṣaḍṛkṣau ṣaḍṛkṣāḥ
Accusativeṣaḍṛkṣam ṣaḍṛkṣau ṣaḍṛkṣān
Instrumentalṣaḍṛkṣeṇa ṣaḍṛkṣābhyām ṣaḍṛkṣaiḥ ṣaḍṛkṣebhiḥ
Dativeṣaḍṛkṣāya ṣaḍṛkṣābhyām ṣaḍṛkṣebhyaḥ
Ablativeṣaḍṛkṣāt ṣaḍṛkṣābhyām ṣaḍṛkṣebhyaḥ
Genitiveṣaḍṛkṣasya ṣaḍṛkṣayoḥ ṣaḍṛkṣāṇām
Locativeṣaḍṛkṣe ṣaḍṛkṣayoḥ ṣaḍṛkṣeṣu

Compound ṣaḍṛkṣa -

Adverb -ṣaḍṛkṣam -ṣaḍṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria