Declension table of ?ṣaḍṛca

Deva

MasculineSingularDualPlural
Nominativeṣaḍṛcaḥ ṣaḍṛcau ṣaḍṛcāḥ
Vocativeṣaḍṛca ṣaḍṛcau ṣaḍṛcāḥ
Accusativeṣaḍṛcam ṣaḍṛcau ṣaḍṛcān
Instrumentalṣaḍṛcena ṣaḍṛcābhyām ṣaḍṛcaiḥ ṣaḍṛcebhiḥ
Dativeṣaḍṛcāya ṣaḍṛcābhyām ṣaḍṛcebhyaḥ
Ablativeṣaḍṛcāt ṣaḍṛcābhyām ṣaḍṛcebhyaḥ
Genitiveṣaḍṛcasya ṣaḍṛcayoḥ ṣaḍṛcānām
Locativeṣaḍṛce ṣaḍṛcayoḥ ṣaḍṛceṣu

Compound ṣaḍṛca -

Adverb -ṣaḍṛcam -ṣaḍṛcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria