Declension table of ṣaḍḍhotṛ

Deva

MasculineSingularDualPlural
Nominativeṣaḍḍhotā ṣaḍḍhotārau ṣaḍḍhotāraḥ
Vocativeṣaḍḍhotaḥ ṣaḍḍhotārau ṣaḍḍhotāraḥ
Accusativeṣaḍḍhotāram ṣaḍḍhotārau ṣaḍḍhotṝn
Instrumentalṣaḍḍhotrā ṣaḍḍhotṛbhyām ṣaḍḍhotṛbhiḥ
Dativeṣaḍḍhotre ṣaḍḍhotṛbhyām ṣaḍḍhotṛbhyaḥ
Ablativeṣaḍḍhotuḥ ṣaḍḍhotṛbhyām ṣaḍḍhotṛbhyaḥ
Genitiveṣaḍḍhotuḥ ṣaḍḍhotroḥ ṣaḍḍhotṝṇām
Locativeṣaḍḍhotari ṣaḍḍhotroḥ ṣaḍḍhotṛṣu

Compound ṣaḍḍhotṛ -

Adverb -ṣaḍḍhotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria