Declension table of ?ṣa

Deva

MasculineSingularDualPlural
Nominativeṣaḥ ṣau ṣāḥ
Vocativeṣa ṣau ṣāḥ
Accusativeṣam ṣau ṣān
Instrumentalṣeṇa ṣābhyām ṣaiḥ
Dativeṣāya ṣābhyām ṣebhyaḥ
Ablativeṣāt ṣābhyām ṣebhyaḥ
Genitiveṣasya ṣayoḥ ṣāṇām
Locativeṣe ṣayoḥ ṣeṣu

Compound ṣa -

Adverb -ṣam -ṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria