Declension table of ?ṣṭyūma

Deva

MasculineSingularDualPlural
Nominativeṣṭyūmaḥ ṣṭyūmau ṣṭyūmāḥ
Vocativeṣṭyūma ṣṭyūmau ṣṭyūmāḥ
Accusativeṣṭyūmam ṣṭyūmau ṣṭyūmān
Instrumentalṣṭyūmena ṣṭyūmābhyām ṣṭyūmaiḥ
Dativeṣṭyūmāya ṣṭyūmābhyām ṣṭyūmebhyaḥ
Ablativeṣṭyūmāt ṣṭyūmābhyām ṣṭyūmebhyaḥ
Genitiveṣṭyūmasya ṣṭyūmayoḥ ṣṭyūmānām
Locativeṣṭyūme ṣṭyūmayoḥ ṣṭyūmeṣu

Compound ṣṭyūma -

Adverb -ṣṭyūmam -ṣṭyūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria