Declension table of ?ṣṭhīvin

Deva

MasculineSingularDualPlural
Nominativeṣṭhīvī ṣṭhīvinau ṣṭhīvinaḥ
Vocativeṣṭhīvin ṣṭhīvinau ṣṭhīvinaḥ
Accusativeṣṭhīvinam ṣṭhīvinau ṣṭhīvinaḥ
Instrumentalṣṭhīvinā ṣṭhīvibhyām ṣṭhīvibhiḥ
Dativeṣṭhīvine ṣṭhīvibhyām ṣṭhīvibhyaḥ
Ablativeṣṭhīvinaḥ ṣṭhīvibhyām ṣṭhīvibhyaḥ
Genitiveṣṭhīvinaḥ ṣṭhīvinoḥ ṣṭhīvinām
Locativeṣṭhīvini ṣṭhīvinoḥ ṣṭhīviṣu

Compound ṣṭhīvi -

Adverb -ṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria