Declension table of ?ṣṭhīvī

Deva

FeminineSingularDualPlural
Nominativeṣṭhīvī ṣṭhīvyau ṣṭhīvyaḥ
Vocativeṣṭhīvi ṣṭhīvyau ṣṭhīvyaḥ
Accusativeṣṭhīvīm ṣṭhīvyau ṣṭhīvīḥ
Instrumentalṣṭhīvyā ṣṭhīvībhyām ṣṭhīvībhiḥ
Dativeṣṭhīvyai ṣṭhīvībhyām ṣṭhīvībhyaḥ
Ablativeṣṭhīvyāḥ ṣṭhīvībhyām ṣṭhīvībhyaḥ
Genitiveṣṭhīvyāḥ ṣṭhīvyoḥ ṣṭhīvīnām
Locativeṣṭhīvyām ṣṭhīvyoḥ ṣṭhīvīṣu

Compound ṣṭhīvi - ṣṭhīvī -

Adverb -ṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria